A 422-5 Yogasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 422/5
Title: Yogasāra
Dimensions: 24.3 x 10.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1172
Remarks:


Reel No. A 422-5 Inventory No. 83193

Title Yogasāra

Remarks An alternative title is Bhṛgusiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.3 x 10.5 cm

Folios 53

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1172

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurucaraṇebhyaḥ ||

praṇamya keśavaṃ śambhuṃ brahmāṇaṃ gaṇanāyakaṃ |

pūrvoktamatam āsthāya (2) kriyate yogasāgaraḥ ||

triṃśadvarṣasahasrāṇi saptalakṣaśatatrayaṃ |

tretāyuge gate varṣe, yogasāgarasambha(3)vaḥ ||

bhṛgur uvāca ||

atha yogāḥ ||

yugavedākṛtiḥ saṃkhyā, janmataḥ praśnato pi vā |

grahayogapramāṇena, jñā(4)yate pūrvvakarmmakṛt ||

etasmin yogamadhye tu, yogāḥ pañcāśatakramāt || (fol. 1v1–4)

End

rajataṃ dviguṇaṃ vastraṃ, dadyāt ṣaṣṭhikarāṇi ca ||

etaddānena vai putra (5) niśākāle viśeṣataḥ |

etad dānaprabhāvena (!) trikule jāyate sukhaṃ ||

dānābhāve mahad duḥkhaṃ, bhṛguṇā pa(6)ribhāṣitaṃ ||

pañcakṛṣṇalako māso hāṭakaṃ saptamāsakaṃ |

aṣṭakṛṣṇalako māso, rajataṃ daśamāsakaṃ || (fol. 54r4–6)

Colophon

iti pramodayogaphalaṃ || || iti bhṛgusiddhāntaḥ samāptaḥ || || || śubham astu || || (fol. 54r7)

Microfilm Details

Reel No. A 422/5

Date of Filming 09-08-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 25v–26r,

Catalogued by JU/MS

Date 30-08-2006

Bibliography