A 422-5 Yogasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 422/5
Title: Yogasāra
Dimensions: 24.3 x 10.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1172
Remarks:
Reel No. A 422-5 Inventory No. 83193
Title Yogasāra
Remarks An alternative title is Bhṛgusiddhānta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.3 x 10.5 cm
Folios 53
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1172
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurucaraṇebhyaḥ ||
praṇamya keśavaṃ śambhuṃ brahmāṇaṃ gaṇanāyakaṃ |
pūrvoktamatam āsthāya (2) kriyate yogasāgaraḥ ||
triṃśadvarṣasahasrāṇi saptalakṣaśatatrayaṃ |
tretāyuge gate varṣe, yogasāgarasambha(3)vaḥ ||
bhṛgur uvāca ||
atha yogāḥ ||
yugavedākṛtiḥ saṃkhyā, janmataḥ praśnato pi vā |
grahayogapramāṇena, jñā(4)yate pūrvvakarmmakṛt ||
etasmin yogamadhye tu, yogāḥ pañcāśatakramāt || (fol. 1v1–4)
End
rajataṃ dviguṇaṃ vastraṃ, dadyāt ṣaṣṭhikarāṇi ca ||
etaddānena vai putra (5) niśākāle viśeṣataḥ |
etad dānaprabhāvena (!) trikule jāyate sukhaṃ ||
dānābhāve mahad duḥkhaṃ, bhṛguṇā pa(6)ribhāṣitaṃ ||
pañcakṛṣṇalako māso hāṭakaṃ saptamāsakaṃ |
aṣṭakṛṣṇalako māso, rajataṃ daśamāsakaṃ || (fol. 54r4–6)
Colophon
iti pramodayogaphalaṃ || || iti bhṛgusiddhāntaḥ samāptaḥ || || || śubham astu || || (fol. 54r7)
Microfilm Details
Reel No. A 422/5
Date of Filming 09-08-1972
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3, two exposures of fols. 25v–26r,
Catalogued by JU/MS
Date 30-08-2006
Bibliography